B 180-29 Kālakūṭa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 180/29
Title: Kālakūṭa
Dimensions: 24.5 x 8 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7627
Remarks:


Reel No. B 180-29 Inventory No. 28946

Title Kālakūṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 8.0 cm

Folios 1

Lines per Folio 9

Foliation none

Illustrations 1 yantra appears in exposure 3

Scribe

Place of Deposit NAK

Accession No. 5/7627

Manuscript Features

The text contains the chapter describing the cure of fever with a yantra,

Excerpts

«Complete Transcript: »

śrīgaṇeśāya namaḥ

athātaḥ saṃpravakṣyāmi kālakūṭaṃ manoharaṃ ||

ārttānām †odaraiḥ† kṛtvā hrīṃkāraṃ rephasaṃyutam

nādabindusamāyuktaṃ nekāraṃ saṃpuṭi(!)sthitam ||

tāt(!) kālīkuṃḍadaṇḍākhyaṃ yaṃtraṃ ca tat kṣya(!)ṇāsanam |

śvetāmbaradharo mantrī śubhadhyānaparāyaṇa[ḥ] |

uttarābhimukho bhūtvā likhed yaṃtraṃ suśobhanam |

kāṃśyabhājanamadhye tu candanena sugandhinā |

lekheṃgata(!)khya lekhanyā muṣṭitrayam udāhṛtā |

sugandhai(!) kusubhaiḥ(!) śvetair aṣṭottaraśatena ca |

arcayed vividhaṃ yaṃtraṃ phalaṃ paṃca dine2 ||

likhitaṃ bhūrjapatreṇa prakṣyālya ca jalena ca |

jalaṃ pibati(!) mātreṇa paraḥpi(!)ḍāvināśanam |

śākinībhūtavetālāḥ piśācoragarākṣasāḥ |

bhajantī ca prajāḥ sarve(!) yaṃtrasyāsya prabhāvataḥ |

śūlaṃ[[ga]] sūtikā jīrṇe ⟪tu⟫ lūtā visphoṭakādayaḥ |

abhicārakṛtādoṣā viṣāsthāvarajaṅgamam(!) |

garbhāś ca patayet(!) tasyā mūlagarbhasya yo bhavet |

evaṃ rogasya duḥkhārttāḥ svasthā s[y]u sarvajantavaḥ |

jvara(!)ś ca praśamaṃ yāṃti mārutaiḥ paittikais tathā

ślaiṣmikāḥ | †jiṣajirāś† ca viṣamāḥ paittaṃ bahi[r] durātmakāḥ ||

atha pūjāmaṃtraḥ

❖ hrīṃ hrīṃ namaḥ lekhanī | brāhmaṇyāya kuśalekhanī || rājaḥ suvarṇalekhani(!) | [[oṃ]] hrīṃ vaṭukāya āpadduddhāraṇāya kuru2 vaṭukāya hrīṃ namaḥ | japasaṃkhyā 1000 iti śubham | (exp. 2)

Microfilm Details

Reel No. B 180/29

Date of Filming 18-01-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-09-2009

Bibliography